Declension table of ?samparivṛtta

Deva

NeuterSingularDualPlural
Nominativesamparivṛttam samparivṛtte samparivṛttāni
Vocativesamparivṛtta samparivṛtte samparivṛttāni
Accusativesamparivṛttam samparivṛtte samparivṛttāni
Instrumentalsamparivṛttena samparivṛttābhyām samparivṛttaiḥ
Dativesamparivṛttāya samparivṛttābhyām samparivṛttebhyaḥ
Ablativesamparivṛttāt samparivṛttābhyām samparivṛttebhyaḥ
Genitivesamparivṛttasya samparivṛttayoḥ samparivṛttānām
Locativesamparivṛtte samparivṛttayoḥ samparivṛtteṣu

Compound samparivṛtta -

Adverb -samparivṛttam -samparivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria