Declension table of samparivṛtta

Deva

MasculineSingularDualPlural
Nominativesamparivṛttaḥ samparivṛttau samparivṛttāḥ
Vocativesamparivṛtta samparivṛttau samparivṛttāḥ
Accusativesamparivṛttam samparivṛttau samparivṛttān
Instrumentalsamparivṛttena samparivṛttābhyām samparivṛttaiḥ
Dativesamparivṛttāya samparivṛttābhyām samparivṛttebhyaḥ
Ablativesamparivṛttāt samparivṛttābhyām samparivṛttebhyaḥ
Genitivesamparivṛttasya samparivṛttayoḥ samparivṛttānām
Locativesamparivṛtte samparivṛttayoḥ samparivṛtteṣu

Compound samparivṛtta -

Adverb -samparivṛttam -samparivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria