Declension table of ?samparivṛtā

Deva

FeminineSingularDualPlural
Nominativesamparivṛtā samparivṛte samparivṛtāḥ
Vocativesamparivṛte samparivṛte samparivṛtāḥ
Accusativesamparivṛtām samparivṛte samparivṛtāḥ
Instrumentalsamparivṛtayā samparivṛtābhyām samparivṛtābhiḥ
Dativesamparivṛtāyai samparivṛtābhyām samparivṛtābhyaḥ
Ablativesamparivṛtāyāḥ samparivṛtābhyām samparivṛtābhyaḥ
Genitivesamparivṛtāyāḥ samparivṛtayoḥ samparivṛtānām
Locativesamparivṛtāyām samparivṛtayoḥ samparivṛtāsu

Adverb -samparivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria