Declension table of ?samparivṛta

Deva

NeuterSingularDualPlural
Nominativesamparivṛtam samparivṛte samparivṛtāni
Vocativesamparivṛta samparivṛte samparivṛtāni
Accusativesamparivṛtam samparivṛte samparivṛtāni
Instrumentalsamparivṛtena samparivṛtābhyām samparivṛtaiḥ
Dativesamparivṛtāya samparivṛtābhyām samparivṛtebhyaḥ
Ablativesamparivṛtāt samparivṛtābhyām samparivṛtebhyaḥ
Genitivesamparivṛtasya samparivṛtayoḥ samparivṛtānām
Locativesamparivṛte samparivṛtayoḥ samparivṛteṣu

Compound samparivṛta -

Adverb -samparivṛtam -samparivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria