Declension table of samparityaktajīvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samparityaktajīvitā | samparityaktajīvite | samparityaktajīvitāḥ |
Vocative | samparityaktajīvite | samparityaktajīvite | samparityaktajīvitāḥ |
Accusative | samparityaktajīvitām | samparityaktajīvite | samparityaktajīvitāḥ |
Instrumental | samparityaktajīvitayā | samparityaktajīvitābhyām | samparityaktajīvitābhiḥ |
Dative | samparityaktajīvitāyai | samparityaktajīvitābhyām | samparityaktajīvitābhyaḥ |
Ablative | samparityaktajīvitāyāḥ | samparityaktajīvitābhyām | samparityaktajīvitābhyaḥ |
Genitive | samparityaktajīvitāyāḥ | samparityaktajīvitayoḥ | samparityaktajīvitānām |
Locative | samparityaktajīvitāyām | samparityaktajīvitayoḥ | samparityaktajīvitāsu |