Declension table of samparityaktajīvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samparityaktajīvitaḥ | samparityaktajīvitau | samparityaktajīvitāḥ |
Vocative | samparityaktajīvita | samparityaktajīvitau | samparityaktajīvitāḥ |
Accusative | samparityaktajīvitam | samparityaktajīvitau | samparityaktajīvitān |
Instrumental | samparityaktajīvitena | samparityaktajīvitābhyām | samparityaktajīvitaiḥ |
Dative | samparityaktajīvitāya | samparityaktajīvitābhyām | samparityaktajīvitebhyaḥ |
Ablative | samparityaktajīvitāt | samparityaktajīvitābhyām | samparityaktajīvitebhyaḥ |
Genitive | samparityaktajīvitasya | samparityaktajīvitayoḥ | samparityaktajīvitānām |
Locative | samparityaktajīvite | samparityaktajīvitayoḥ | samparityaktajīviteṣu |