Declension table of ?samparityaktā

Deva

FeminineSingularDualPlural
Nominativesamparityaktā samparityakte samparityaktāḥ
Vocativesamparityakte samparityakte samparityaktāḥ
Accusativesamparityaktām samparityakte samparityaktāḥ
Instrumentalsamparityaktayā samparityaktābhyām samparityaktābhiḥ
Dativesamparityaktāyai samparityaktābhyām samparityaktābhyaḥ
Ablativesamparityaktāyāḥ samparityaktābhyām samparityaktābhyaḥ
Genitivesamparityaktāyāḥ samparityaktayoḥ samparityaktānām
Locativesamparityaktāyām samparityaktayoḥ samparityaktāsu

Adverb -samparityaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria