Declension table of ?samparityakta

Deva

NeuterSingularDualPlural
Nominativesamparityaktam samparityakte samparityaktāni
Vocativesamparityakta samparityakte samparityaktāni
Accusativesamparityaktam samparityakte samparityaktāni
Instrumentalsamparityaktena samparityaktābhyām samparityaktaiḥ
Dativesamparityaktāya samparityaktābhyām samparityaktebhyaḥ
Ablativesamparityaktāt samparityaktābhyām samparityaktebhyaḥ
Genitivesamparityaktasya samparityaktayoḥ samparityaktānām
Locativesamparityakte samparityaktayoḥ samparityakteṣu

Compound samparityakta -

Adverb -samparityaktam -samparityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria