Declension table of samparitoṣitā

Deva

FeminineSingularDualPlural
Nominativesamparitoṣitā samparitoṣite samparitoṣitāḥ
Vocativesamparitoṣite samparitoṣite samparitoṣitāḥ
Accusativesamparitoṣitām samparitoṣite samparitoṣitāḥ
Instrumentalsamparitoṣitayā samparitoṣitābhyām samparitoṣitābhiḥ
Dativesamparitoṣitāyai samparitoṣitābhyām samparitoṣitābhyaḥ
Ablativesamparitoṣitāyāḥ samparitoṣitābhyām samparitoṣitābhyaḥ
Genitivesamparitoṣitāyāḥ samparitoṣitayoḥ samparitoṣitānām
Locativesamparitoṣitāyām samparitoṣitayoḥ samparitoṣitāsu

Adverb -samparitoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria