Declension table of ?samparipūrṇavidyā

Deva

FeminineSingularDualPlural
Nominativesamparipūrṇavidyā samparipūrṇavidye samparipūrṇavidyāḥ
Vocativesamparipūrṇavidye samparipūrṇavidye samparipūrṇavidyāḥ
Accusativesamparipūrṇavidyām samparipūrṇavidye samparipūrṇavidyāḥ
Instrumentalsamparipūrṇavidyayā samparipūrṇavidyābhyām samparipūrṇavidyābhiḥ
Dativesamparipūrṇavidyāyai samparipūrṇavidyābhyām samparipūrṇavidyābhyaḥ
Ablativesamparipūrṇavidyāyāḥ samparipūrṇavidyābhyām samparipūrṇavidyābhyaḥ
Genitivesamparipūrṇavidyāyāḥ samparipūrṇavidyayoḥ samparipūrṇavidyānām
Locativesamparipūrṇavidyāyām samparipūrṇavidyayoḥ samparipūrṇavidyāsu

Adverb -samparipūrṇavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria