Declension table of samparipūrṇa

Deva

NeuterSingularDualPlural
Nominativesamparipūrṇam samparipūrṇe samparipūrṇāni
Vocativesamparipūrṇa samparipūrṇe samparipūrṇāni
Accusativesamparipūrṇam samparipūrṇe samparipūrṇāni
Instrumentalsamparipūrṇena samparipūrṇābhyām samparipūrṇaiḥ
Dativesamparipūrṇāya samparipūrṇābhyām samparipūrṇebhyaḥ
Ablativesamparipūrṇāt samparipūrṇābhyām samparipūrṇebhyaḥ
Genitivesamparipūrṇasya samparipūrṇayoḥ samparipūrṇānām
Locativesamparipūrṇe samparipūrṇayoḥ samparipūrṇeṣu

Compound samparipūrṇa -

Adverb -samparipūrṇam -samparipūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria