Declension table of samparipūrṇa

Deva

MasculineSingularDualPlural
Nominativesamparipūrṇaḥ samparipūrṇau samparipūrṇāḥ
Vocativesamparipūrṇa samparipūrṇau samparipūrṇāḥ
Accusativesamparipūrṇam samparipūrṇau samparipūrṇān
Instrumentalsamparipūrṇena samparipūrṇābhyām samparipūrṇaiḥ samparipūrṇebhiḥ
Dativesamparipūrṇāya samparipūrṇābhyām samparipūrṇebhyaḥ
Ablativesamparipūrṇāt samparipūrṇābhyām samparipūrṇebhyaḥ
Genitivesamparipūrṇasya samparipūrṇayoḥ samparipūrṇānām
Locativesamparipūrṇe samparipūrṇayoḥ samparipūrṇeṣu

Compound samparipūrṇa -

Adverb -samparipūrṇam -samparipūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria