Declension table of sampariprepsuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampariprepsu | sampariprepsunī | sampariprepsūni |
Vocative | sampariprepsu | sampariprepsunī | sampariprepsūni |
Accusative | sampariprepsu | sampariprepsunī | sampariprepsūni |
Instrumental | sampariprepsunā | sampariprepsubhyām | sampariprepsubhiḥ |
Dative | sampariprepsune | sampariprepsubhyām | sampariprepsubhyaḥ |
Ablative | sampariprepsunaḥ | sampariprepsubhyām | sampariprepsubhyaḥ |
Genitive | sampariprepsunaḥ | sampariprepsunoḥ | sampariprepsūnām |
Locative | sampariprepsuni | sampariprepsunoḥ | sampariprepsuṣu |