Declension table of ?sampariprepsu

Deva

MasculineSingularDualPlural
Nominativesampariprepsuḥ sampariprepsū sampariprepsavaḥ
Vocativesampariprepso sampariprepsū sampariprepsavaḥ
Accusativesampariprepsum sampariprepsū sampariprepsūn
Instrumentalsampariprepsunā sampariprepsubhyām sampariprepsubhiḥ
Dativesampariprepsave sampariprepsubhyām sampariprepsubhyaḥ
Ablativesampariprepsoḥ sampariprepsubhyām sampariprepsubhyaḥ
Genitivesampariprepsoḥ sampariprepsvoḥ sampariprepsūnām
Locativesampariprepsau sampariprepsvoḥ sampariprepsuṣu

Compound sampariprepsu -

Adverb -sampariprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria