Declension table of sampariprepsuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampariprepsuḥ | sampariprepsū | sampariprepsavaḥ |
Vocative | sampariprepso | sampariprepsū | sampariprepsavaḥ |
Accusative | sampariprepsum | sampariprepsū | sampariprepsūn |
Instrumental | sampariprepsunā | sampariprepsubhyām | sampariprepsubhiḥ |
Dative | sampariprepsave | sampariprepsubhyām | sampariprepsubhyaḥ |
Ablative | sampariprepsoḥ | sampariprepsubhyām | sampariprepsubhyaḥ |
Genitive | sampariprepsoḥ | sampariprepsvoḥ | sampariprepsūnām |
Locative | sampariprepsau | sampariprepsvoḥ | sampariprepsuṣu |