Declension table of sampariplutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampariplutā | sampariplute | sampariplutāḥ |
Vocative | sampariplute | sampariplute | sampariplutāḥ |
Accusative | sampariplutām | sampariplute | sampariplutāḥ |
Instrumental | sampariplutayā | sampariplutābhyām | sampariplutābhiḥ |
Dative | sampariplutāyai | sampariplutābhyām | sampariplutābhyaḥ |
Ablative | sampariplutāyāḥ | sampariplutābhyām | sampariplutābhyaḥ |
Genitive | sampariplutāyāḥ | sampariplutayoḥ | sampariplutānām |
Locative | sampariplutāyām | sampariplutayoḥ | sampariplutāsu |