Declension table of ?samparipālana

Deva

NeuterSingularDualPlural
Nominativesamparipālanam samparipālane samparipālanāni
Vocativesamparipālana samparipālane samparipālanāni
Accusativesamparipālanam samparipālane samparipālanāni
Instrumentalsamparipālanena samparipālanābhyām samparipālanaiḥ
Dativesamparipālanāya samparipālanābhyām samparipālanebhyaḥ
Ablativesamparipālanāt samparipālanābhyām samparipālanebhyaḥ
Genitivesamparipālanasya samparipālanayoḥ samparipālanānām
Locativesamparipālane samparipālanayoḥ samparipālaneṣu

Compound samparipālana -

Adverb -samparipālanam -samparipālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria