Declension table of samparipṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samparipṛṣṭam | samparipṛṣṭe | samparipṛṣṭāni |
Vocative | samparipṛṣṭa | samparipṛṣṭe | samparipṛṣṭāni |
Accusative | samparipṛṣṭam | samparipṛṣṭe | samparipṛṣṭāni |
Instrumental | samparipṛṣṭena | samparipṛṣṭābhyām | samparipṛṣṭaiḥ |
Dative | samparipṛṣṭāya | samparipṛṣṭābhyām | samparipṛṣṭebhyaḥ |
Ablative | samparipṛṣṭāt | samparipṛṣṭābhyām | samparipṛṣṭebhyaḥ |
Genitive | samparipṛṣṭasya | samparipṛṣṭayoḥ | samparipṛṣṭānām |
Locative | samparipṛṣṭe | samparipṛṣṭayoḥ | samparipṛṣṭeṣu |