Declension table of ?samparipṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesamparipṛṣṭaḥ samparipṛṣṭau samparipṛṣṭāḥ
Vocativesamparipṛṣṭa samparipṛṣṭau samparipṛṣṭāḥ
Accusativesamparipṛṣṭam samparipṛṣṭau samparipṛṣṭān
Instrumentalsamparipṛṣṭena samparipṛṣṭābhyām samparipṛṣṭaiḥ samparipṛṣṭebhiḥ
Dativesamparipṛṣṭāya samparipṛṣṭābhyām samparipṛṣṭebhyaḥ
Ablativesamparipṛṣṭāt samparipṛṣṭābhyām samparipṛṣṭebhyaḥ
Genitivesamparipṛṣṭasya samparipṛṣṭayoḥ samparipṛṣṭānām
Locativesamparipṛṣṭe samparipṛṣṭayoḥ samparipṛṣṭeṣu

Compound samparipṛṣṭa -

Adverb -samparipṛṣṭam -samparipṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria