Declension table of samparikīrtitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samparikīrtitā | samparikīrtite | samparikīrtitāḥ |
Vocative | samparikīrtite | samparikīrtite | samparikīrtitāḥ |
Accusative | samparikīrtitām | samparikīrtite | samparikīrtitāḥ |
Instrumental | samparikīrtitayā | samparikīrtitābhyām | samparikīrtitābhiḥ |
Dative | samparikīrtitāyai | samparikīrtitābhyām | samparikīrtitābhyaḥ |
Ablative | samparikīrtitāyāḥ | samparikīrtitābhyām | samparikīrtitābhyaḥ |
Genitive | samparikīrtitāyāḥ | samparikīrtitayoḥ | samparikīrtitānām |
Locative | samparikīrtitāyām | samparikīrtitayoḥ | samparikīrtitāsu |