Declension table of ?samparikīrtita

Deva

NeuterSingularDualPlural
Nominativesamparikīrtitam samparikīrtite samparikīrtitāni
Vocativesamparikīrtita samparikīrtite samparikīrtitāni
Accusativesamparikīrtitam samparikīrtite samparikīrtitāni
Instrumentalsamparikīrtitena samparikīrtitābhyām samparikīrtitaiḥ
Dativesamparikīrtitāya samparikīrtitābhyām samparikīrtitebhyaḥ
Ablativesamparikīrtitāt samparikīrtitābhyām samparikīrtitebhyaḥ
Genitivesamparikīrtitasya samparikīrtitayoḥ samparikīrtitānām
Locativesamparikīrtite samparikīrtitayoḥ samparikīrtiteṣu

Compound samparikīrtita -

Adverb -samparikīrtitam -samparikīrtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria