Declension table of ?samparikīrtita

Deva

MasculineSingularDualPlural
Nominativesamparikīrtitaḥ samparikīrtitau samparikīrtitāḥ
Vocativesamparikīrtita samparikīrtitau samparikīrtitāḥ
Accusativesamparikīrtitam samparikīrtitau samparikīrtitān
Instrumentalsamparikīrtitena samparikīrtitābhyām samparikīrtitaiḥ samparikīrtitebhiḥ
Dativesamparikīrtitāya samparikīrtitābhyām samparikīrtitebhyaḥ
Ablativesamparikīrtitāt samparikīrtitābhyām samparikīrtitebhyaḥ
Genitivesamparikīrtitasya samparikīrtitayoḥ samparikīrtitānām
Locativesamparikīrtite samparikīrtitayoḥ samparikīrtiteṣu

Compound samparikīrtita -

Adverb -samparikīrtitam -samparikīrtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria