Declension table of ?samparīvṛtā

Deva

FeminineSingularDualPlural
Nominativesamparīvṛtā samparīvṛte samparīvṛtāḥ
Vocativesamparīvṛte samparīvṛte samparīvṛtāḥ
Accusativesamparīvṛtām samparīvṛte samparīvṛtāḥ
Instrumentalsamparīvṛtayā samparīvṛtābhyām samparīvṛtābhiḥ
Dativesamparīvṛtāyai samparīvṛtābhyām samparīvṛtābhyaḥ
Ablativesamparīvṛtāyāḥ samparīvṛtābhyām samparīvṛtābhyaḥ
Genitivesamparīvṛtāyāḥ samparīvṛtayoḥ samparīvṛtānām
Locativesamparīvṛtāyām samparīvṛtayoḥ samparīvṛtāsu

Adverb -samparīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria