Declension table of samparīvṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samparīvṛtam | samparīvṛte | samparīvṛtāni |
Vocative | samparīvṛta | samparīvṛte | samparīvṛtāni |
Accusative | samparīvṛtam | samparīvṛte | samparīvṛtāni |
Instrumental | samparīvṛtena | samparīvṛtābhyām | samparīvṛtaiḥ |
Dative | samparīvṛtāya | samparīvṛtābhyām | samparīvṛtebhyaḥ |
Ablative | samparīvṛtāt | samparīvṛtābhyām | samparīvṛtebhyaḥ |
Genitive | samparīvṛtasya | samparīvṛtayoḥ | samparīvṛtānām |
Locative | samparīvṛte | samparīvṛtayoḥ | samparīvṛteṣu |