Declension table of ?samparīvṛta

Deva

MasculineSingularDualPlural
Nominativesamparīvṛtaḥ samparīvṛtau samparīvṛtāḥ
Vocativesamparīvṛta samparīvṛtau samparīvṛtāḥ
Accusativesamparīvṛtam samparīvṛtau samparīvṛtān
Instrumentalsamparīvṛtena samparīvṛtābhyām samparīvṛtaiḥ samparīvṛtebhiḥ
Dativesamparīvṛtāya samparīvṛtābhyām samparīvṛtebhyaḥ
Ablativesamparīvṛtāt samparīvṛtābhyām samparīvṛtebhyaḥ
Genitivesamparīvṛtasya samparīvṛtayoḥ samparīvṛtānām
Locativesamparīvṛte samparīvṛtayoḥ samparīvṛteṣu

Compound samparīvṛta -

Adverb -samparīvṛtam -samparīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria