Declension table of ?samparcana

Deva

NeuterSingularDualPlural
Nominativesamparcanam samparcane samparcanāni
Vocativesamparcana samparcane samparcanāni
Accusativesamparcanam samparcane samparcanāni
Instrumentalsamparcanena samparcanābhyām samparcanaiḥ
Dativesamparcanāya samparcanābhyām samparcanebhyaḥ
Ablativesamparcanāt samparcanābhyām samparcanebhyaḥ
Genitivesamparcanasya samparcanayoḥ samparcanānām
Locativesamparcane samparcanayoḥ samparcaneṣu

Compound samparcana -

Adverb -samparcanam -samparcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria