Declension table of ?sampannatarā

Deva

FeminineSingularDualPlural
Nominativesampannatarā sampannatare sampannatarāḥ
Vocativesampannatare sampannatare sampannatarāḥ
Accusativesampannatarām sampannatare sampannatarāḥ
Instrumentalsampannatarayā sampannatarābhyām sampannatarābhiḥ
Dativesampannatarāyai sampannatarābhyām sampannatarābhyaḥ
Ablativesampannatarāyāḥ sampannatarābhyām sampannatarābhyaḥ
Genitivesampannatarāyāḥ sampannatarayoḥ sampannatarāṇām
Locativesampannatarāyām sampannatarayoḥ sampannatarāsu

Adverb -sampannataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria