Declension table of ?sampannatama

Deva

NeuterSingularDualPlural
Nominativesampannatamam sampannatame sampannatamāni
Vocativesampannatama sampannatame sampannatamāni
Accusativesampannatamam sampannatame sampannatamāni
Instrumentalsampannatamena sampannatamābhyām sampannatamaiḥ
Dativesampannatamāya sampannatamābhyām sampannatamebhyaḥ
Ablativesampannatamāt sampannatamābhyām sampannatamebhyaḥ
Genitivesampannatamasya sampannatamayoḥ sampannatamānām
Locativesampannatame sampannatamayoḥ sampannatameṣu

Compound sampannatama -

Adverb -sampannatamam -sampannatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria