Declension table of ?sampannatama

Deva

MasculineSingularDualPlural
Nominativesampannatamaḥ sampannatamau sampannatamāḥ
Vocativesampannatama sampannatamau sampannatamāḥ
Accusativesampannatamam sampannatamau sampannatamān
Instrumentalsampannatamena sampannatamābhyām sampannatamaiḥ sampannatamebhiḥ
Dativesampannatamāya sampannatamābhyām sampannatamebhyaḥ
Ablativesampannatamāt sampannatamābhyām sampannatamebhyaḥ
Genitivesampannatamasya sampannatamayoḥ sampannatamānām
Locativesampannatame sampannatamayoḥ sampannatameṣu

Compound sampannatama -

Adverb -sampannatamam -sampannatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria