Declension table of ?sampannatā

Deva

FeminineSingularDualPlural
Nominativesampannatā sampannate sampannatāḥ
Vocativesampannate sampannate sampannatāḥ
Accusativesampannatām sampannate sampannatāḥ
Instrumentalsampannatayā sampannatābhyām sampannatābhiḥ
Dativesampannatāyai sampannatābhyām sampannatābhyaḥ
Ablativesampannatāyāḥ sampannatābhyām sampannatābhyaḥ
Genitivesampannatāyāḥ sampannatayoḥ sampannatānām
Locativesampannatāyām sampannatayoḥ sampannatāsu

Adverb -sampannatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria