Declension table of ?sampannarūpā

Deva

FeminineSingularDualPlural
Nominativesampannarūpā sampannarūpe sampannarūpāḥ
Vocativesampannarūpe sampannarūpe sampannarūpāḥ
Accusativesampannarūpām sampannarūpe sampannarūpāḥ
Instrumentalsampannarūpayā sampannarūpābhyām sampannarūpābhiḥ
Dativesampannarūpāyai sampannarūpābhyām sampannarūpābhyaḥ
Ablativesampannarūpāyāḥ sampannarūpābhyām sampannarūpābhyaḥ
Genitivesampannarūpāyāḥ sampannarūpayoḥ sampannarūpāṇām
Locativesampannarūpāyām sampannarūpayoḥ sampannarūpāsu

Adverb -sampannarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria