Declension table of ?sampannarūpa

Deva

NeuterSingularDualPlural
Nominativesampannarūpam sampannarūpe sampannarūpāṇi
Vocativesampannarūpa sampannarūpe sampannarūpāṇi
Accusativesampannarūpam sampannarūpe sampannarūpāṇi
Instrumentalsampannarūpeṇa sampannarūpābhyām sampannarūpaiḥ
Dativesampannarūpāya sampannarūpābhyām sampannarūpebhyaḥ
Ablativesampannarūpāt sampannarūpābhyām sampannarūpebhyaḥ
Genitivesampannarūpasya sampannarūpayoḥ sampannarūpāṇām
Locativesampannarūpe sampannarūpayoḥ sampannarūpeṣu

Compound sampannarūpa -

Adverb -sampannarūpam -sampannarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria