Declension table of ?sampannapānīya

Deva

MasculineSingularDualPlural
Nominativesampannapānīyaḥ sampannapānīyau sampannapānīyāḥ
Vocativesampannapānīya sampannapānīyau sampannapānīyāḥ
Accusativesampannapānīyam sampannapānīyau sampannapānīyān
Instrumentalsampannapānīyena sampannapānīyābhyām sampannapānīyaiḥ sampannapānīyebhiḥ
Dativesampannapānīyāya sampannapānīyābhyām sampannapānīyebhyaḥ
Ablativesampannapānīyāt sampannapānīyābhyām sampannapānīyebhyaḥ
Genitivesampannapānīyasya sampannapānīyayoḥ sampannapānīyānām
Locativesampannapānīye sampannapānīyayoḥ sampannapānīyeṣu

Compound sampannapānīya -

Adverb -sampannapānīyam -sampannapānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria