Declension table of sampannapānīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampannapānīyaḥ | sampannapānīyau | sampannapānīyāḥ |
Vocative | sampannapānīya | sampannapānīyau | sampannapānīyāḥ |
Accusative | sampannapānīyam | sampannapānīyau | sampannapānīyān |
Instrumental | sampannapānīyena | sampannapānīyābhyām | sampannapānīyaiḥ |
Dative | sampannapānīyāya | sampannapānīyābhyām | sampannapānīyebhyaḥ |
Ablative | sampannapānīyāt | sampannapānīyābhyām | sampannapānīyebhyaḥ |
Genitive | sampannapānīyasya | sampannapānīyayoḥ | sampannapānīyānām |
Locative | sampannapānīye | sampannapānīyayoḥ | sampannapānīyeṣu |