Declension table of ?sampannaka

Deva

NeuterSingularDualPlural
Nominativesampannakam sampannake sampannakāni
Vocativesampannaka sampannake sampannakāni
Accusativesampannakam sampannake sampannakāni
Instrumentalsampannakena sampannakābhyām sampannakaiḥ
Dativesampannakāya sampannakābhyām sampannakebhyaḥ
Ablativesampannakāt sampannakābhyām sampannakebhyaḥ
Genitivesampannakasya sampannakayoḥ sampannakānām
Locativesampannake sampannakayoḥ sampannakeṣu

Compound sampannaka -

Adverb -sampannakam -sampannakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria