Declension table of sampannaka

Deva

MasculineSingularDualPlural
Nominativesampannakaḥ sampannakau sampannakāḥ
Vocativesampannaka sampannakau sampannakāḥ
Accusativesampannakam sampannakau sampannakān
Instrumentalsampannakena sampannakābhyām sampannakaiḥ
Dativesampannakāya sampannakābhyām sampannakebhyaḥ
Ablativesampannakāt sampannakābhyām sampannakebhyaḥ
Genitivesampannakasya sampannakayoḥ sampannakānām
Locativesampannake sampannakayoḥ sampannakeṣu

Compound sampannaka -

Adverb -sampannakam -sampannakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria