Declension table of ?sampadvipada

Deva

NeuterSingularDualPlural
Nominativesampadvipadam sampadvipade sampadvipadāni
Vocativesampadvipada sampadvipade sampadvipadāni
Accusativesampadvipadam sampadvipade sampadvipadāni
Instrumentalsampadvipadena sampadvipadābhyām sampadvipadaiḥ
Dativesampadvipadāya sampadvipadābhyām sampadvipadebhyaḥ
Ablativesampadvipadāt sampadvipadābhyām sampadvipadebhyaḥ
Genitivesampadvipadasya sampadvipadayoḥ sampadvipadānām
Locativesampadvipade sampadvipadayoḥ sampadvipadeṣu

Compound sampadvipada -

Adverb -sampadvipadam -sampadvipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria