Declension table of sampadvinimaya

Deva

MasculineSingularDualPlural
Nominativesampadvinimayaḥ sampadvinimayau sampadvinimayāḥ
Vocativesampadvinimaya sampadvinimayau sampadvinimayāḥ
Accusativesampadvinimayam sampadvinimayau sampadvinimayān
Instrumentalsampadvinimayena sampadvinimayābhyām sampadvinimayaiḥ
Dativesampadvinimayāya sampadvinimayābhyām sampadvinimayebhyaḥ
Ablativesampadvinimayāt sampadvinimayābhyām sampadvinimayebhyaḥ
Genitivesampadvinimayasya sampadvinimayayoḥ sampadvinimayānām
Locativesampadvinimaye sampadvinimayayoḥ sampadvinimayeṣu

Compound sampadvinimaya -

Adverb -sampadvinimayam -sampadvinimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria