Declension table of ?sampada

Deva

NeuterSingularDualPlural
Nominativesampadam sampade sampadāni
Vocativesampada sampade sampadāni
Accusativesampadam sampade sampadāni
Instrumentalsampadena sampadābhyām sampadaiḥ
Dativesampadāya sampadābhyām sampadebhyaḥ
Ablativesampadāt sampadābhyām sampadebhyaḥ
Genitivesampadasya sampadayoḥ sampadānām
Locativesampade sampadayoḥ sampadeṣu

Compound sampada -

Adverb -sampadam -sampadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria