Declension table of ?sampacchukravārapūjā

Deva

FeminineSingularDualPlural
Nominativesampacchukravārapūjā sampacchukravārapūje sampacchukravārapūjāḥ
Vocativesampacchukravārapūje sampacchukravārapūje sampacchukravārapūjāḥ
Accusativesampacchukravārapūjām sampacchukravārapūje sampacchukravārapūjāḥ
Instrumentalsampacchukravārapūjayā sampacchukravārapūjābhyām sampacchukravārapūjābhiḥ
Dativesampacchukravārapūjāyai sampacchukravārapūjābhyām sampacchukravārapūjābhyaḥ
Ablativesampacchukravārapūjāyāḥ sampacchukravārapūjābhyām sampacchukravārapūjābhyaḥ
Genitivesampacchukravārapūjāyāḥ sampacchukravārapūjayoḥ sampacchukravārapūjānām
Locativesampacchukravārapūjāyām sampacchukravārapūjayoḥ sampacchukravārapūjāsu

Adverb -sampacchukravārapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria