Declension table of sampacchukravārapūjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampacchukravārapūjā | sampacchukravārapūje | sampacchukravārapūjāḥ |
Vocative | sampacchukravārapūje | sampacchukravārapūje | sampacchukravārapūjāḥ |
Accusative | sampacchukravārapūjām | sampacchukravārapūje | sampacchukravārapūjāḥ |
Instrumental | sampacchukravārapūjayā | sampacchukravārapūjābhyām | sampacchukravārapūjābhiḥ |
Dative | sampacchukravārapūjāyai | sampacchukravārapūjābhyām | sampacchukravārapūjābhyaḥ |
Ablative | sampacchukravārapūjāyāḥ | sampacchukravārapūjābhyām | sampacchukravārapūjābhyaḥ |
Genitive | sampacchukravārapūjāyāḥ | sampacchukravārapūjayoḥ | sampacchukravārapūjānām |
Locative | sampacchukravārapūjāyām | sampacchukravārapūjayoḥ | sampacchukravārapūjāsu |