Declension table of ?sampacchanivārapūjā

Deva

FeminineSingularDualPlural
Nominativesampacchanivārapūjā sampacchanivārapūje sampacchanivārapūjāḥ
Vocativesampacchanivārapūje sampacchanivārapūje sampacchanivārapūjāḥ
Accusativesampacchanivārapūjām sampacchanivārapūje sampacchanivārapūjāḥ
Instrumentalsampacchanivārapūjayā sampacchanivārapūjābhyām sampacchanivārapūjābhiḥ
Dativesampacchanivārapūjāyai sampacchanivārapūjābhyām sampacchanivārapūjābhyaḥ
Ablativesampacchanivārapūjāyāḥ sampacchanivārapūjābhyām sampacchanivārapūjābhyaḥ
Genitivesampacchanivārapūjāyāḥ sampacchanivārapūjayoḥ sampacchanivārapūjānām
Locativesampacchanivārapūjāyām sampacchanivārapūjayoḥ sampacchanivārapūjāsu

Adverb -sampacchanivārapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria