Declension table of ?sampāvana

Deva

NeuterSingularDualPlural
Nominativesampāvanam sampāvane sampāvanāni
Vocativesampāvana sampāvane sampāvanāni
Accusativesampāvanam sampāvane sampāvanāni
Instrumentalsampāvanena sampāvanābhyām sampāvanaiḥ
Dativesampāvanāya sampāvanābhyām sampāvanebhyaḥ
Ablativesampāvanāt sampāvanābhyām sampāvanebhyaḥ
Genitivesampāvanasya sampāvanayoḥ sampāvanānām
Locativesampāvane sampāvanayoḥ sampāvaneṣu

Compound sampāvana -

Adverb -sampāvanam -sampāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria