Declension table of ?sampātinī

Deva

FeminineSingularDualPlural
Nominativesampātinī sampātinyau sampātinyaḥ
Vocativesampātini sampātinyau sampātinyaḥ
Accusativesampātinīm sampātinyau sampātinīḥ
Instrumentalsampātinyā sampātinībhyām sampātinībhiḥ
Dativesampātinyai sampātinībhyām sampātinībhyaḥ
Ablativesampātinyāḥ sampātinībhyām sampātinībhyaḥ
Genitivesampātinyāḥ sampātinyoḥ sampātinīnām
Locativesampātinyām sampātinyoḥ sampātinīṣu

Compound sampātini - sampātinī -

Adverb -sampātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria