Declension table of ?sampātika

Deva

MasculineSingularDualPlural
Nominativesampātikaḥ sampātikau sampātikāḥ
Vocativesampātika sampātikau sampātikāḥ
Accusativesampātikam sampātikau sampātikān
Instrumentalsampātikena sampātikābhyām sampātikaiḥ sampātikebhiḥ
Dativesampātikāya sampātikābhyām sampātikebhyaḥ
Ablativesampātikāt sampātikābhyām sampātikebhyaḥ
Genitivesampātikasya sampātikayoḥ sampātikānām
Locativesampātike sampātikayoḥ sampātikeṣu

Compound sampātika -

Adverb -sampātikam -sampātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria