Declension table of ?sampātavat

Deva

MasculineSingularDualPlural
Nominativesampātavān sampātavantau sampātavantaḥ
Vocativesampātavan sampātavantau sampātavantaḥ
Accusativesampātavantam sampātavantau sampātavataḥ
Instrumentalsampātavatā sampātavadbhyām sampātavadbhiḥ
Dativesampātavate sampātavadbhyām sampātavadbhyaḥ
Ablativesampātavataḥ sampātavadbhyām sampātavadbhyaḥ
Genitivesampātavataḥ sampātavatoḥ sampātavatām
Locativesampātavati sampātavatoḥ sampātavatsu

Compound sampātavat -

Adverb -sampātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria