Declension table of ?sampātapāṭava

Deva

NeuterSingularDualPlural
Nominativesampātapāṭavam sampātapāṭave sampātapāṭavāni
Vocativesampātapāṭava sampātapāṭave sampātapāṭavāni
Accusativesampātapāṭavam sampātapāṭave sampātapāṭavāni
Instrumentalsampātapāṭavena sampātapāṭavābhyām sampātapāṭavaiḥ
Dativesampātapāṭavāya sampātapāṭavābhyām sampātapāṭavebhyaḥ
Ablativesampātapāṭavāt sampātapāṭavābhyām sampātapāṭavebhyaḥ
Genitivesampātapāṭavasya sampātapāṭavayoḥ sampātapāṭavānām
Locativesampātapāṭave sampātapāṭavayoḥ sampātapāṭaveṣu

Compound sampātapāṭava -

Adverb -sampātapāṭavam -sampātapāṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria