Declension table of ?sampātakā

Deva

FeminineSingularDualPlural
Nominativesampātakā sampātake sampātakāḥ
Vocativesampātake sampātake sampātakāḥ
Accusativesampātakām sampātake sampātakāḥ
Instrumentalsampātakayā sampātakābhyām sampātakābhiḥ
Dativesampātakāyai sampātakābhyām sampātakābhyaḥ
Ablativesampātakāyāḥ sampātakābhyām sampātakābhyaḥ
Genitivesampātakāyāḥ sampātakayoḥ sampātakānām
Locativesampātakāyām sampātakayoḥ sampātakāsu

Adverb -sampātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria