Declension table of ?sampātaka

Deva

NeuterSingularDualPlural
Nominativesampātakam sampātake sampātakāni
Vocativesampātaka sampātake sampātakāni
Accusativesampātakam sampātake sampātakāni
Instrumentalsampātakena sampātakābhyām sampātakaiḥ
Dativesampātakāya sampātakābhyām sampātakebhyaḥ
Ablativesampātakāt sampātakābhyām sampātakebhyaḥ
Genitivesampātakasya sampātakayoḥ sampātakānām
Locativesampātake sampātakayoḥ sampātakeṣu

Compound sampātaka -

Adverb -sampātakam -sampātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria