Declension table of ?sampālitā

Deva

FeminineSingularDualPlural
Nominativesampālitā sampālite sampālitāḥ
Vocativesampālite sampālite sampālitāḥ
Accusativesampālitām sampālite sampālitāḥ
Instrumentalsampālitayā sampālitābhyām sampālitābhiḥ
Dativesampālitāyai sampālitābhyām sampālitābhyaḥ
Ablativesampālitāyāḥ sampālitābhyām sampālitābhyaḥ
Genitivesampālitāyāḥ sampālitayoḥ sampālitānām
Locativesampālitāyām sampālitayoḥ sampālitāsu

Adverb -sampālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria