Declension table of ?sampālita

Deva

NeuterSingularDualPlural
Nominativesampālitam sampālite sampālitāni
Vocativesampālita sampālite sampālitāni
Accusativesampālitam sampālite sampālitāni
Instrumentalsampālitena sampālitābhyām sampālitaiḥ
Dativesampālitāya sampālitābhyām sampālitebhyaḥ
Ablativesampālitāt sampālitābhyām sampālitebhyaḥ
Genitivesampālitasya sampālitayoḥ sampālitānām
Locativesampālite sampālitayoḥ sampāliteṣu

Compound sampālita -

Adverb -sampālitam -sampālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria