Declension table of sampālitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampālitaḥ | sampālitau | sampālitāḥ |
Vocative | sampālita | sampālitau | sampālitāḥ |
Accusative | sampālitam | sampālitau | sampālitān |
Instrumental | sampālitena | sampālitābhyām | sampālitaiḥ |
Dative | sampālitāya | sampālitābhyām | sampālitebhyaḥ |
Ablative | sampālitāt | sampālitābhyām | sampālitebhyaḥ |
Genitive | sampālitasya | sampālitayoḥ | sampālitānām |
Locative | sampālite | sampālitayoḥ | sampāliteṣu |