Declension table of ?sampālita

Deva

MasculineSingularDualPlural
Nominativesampālitaḥ sampālitau sampālitāḥ
Vocativesampālita sampālitau sampālitāḥ
Accusativesampālitam sampālitau sampālitān
Instrumentalsampālitena sampālitābhyām sampālitaiḥ sampālitebhiḥ
Dativesampālitāya sampālitābhyām sampālitebhyaḥ
Ablativesampālitāt sampālitābhyām sampālitebhyaḥ
Genitivesampālitasya sampālitayoḥ sampālitānām
Locativesampālite sampālitayoḥ sampāliteṣu

Compound sampālita -

Adverb -sampālitam -sampālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria