Declension table of ?sampāka

Deva

MasculineSingularDualPlural
Nominativesampākaḥ sampākau sampākāḥ
Vocativesampāka sampākau sampākāḥ
Accusativesampākam sampākau sampākān
Instrumentalsampākena sampākābhyām sampākaiḥ sampākebhiḥ
Dativesampākāya sampākābhyām sampākebhyaḥ
Ablativesampākāt sampākābhyām sampākebhyaḥ
Genitivesampākasya sampākayoḥ sampākānām
Locativesampāke sampākayoḥ sampākeṣu

Compound sampāka -

Adverb -sampākam -sampākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria